NCERT Class Solutions
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers
No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers
No Result
View All Result
NCERT Class Solutions
No Result
View All Result
ADVERTISEMENT
Home Class 10th Solutions 10th Sanskrit

Shemushi Sanskrit Class 10 Solutions Chapter 6 सुभाषितानि

by Sudhir
December 21, 2021
in 10th Sanskrit, Class 10th Solutions
Reading Time: 7 mins read
0
NCERT Class 10th Sanskrit Solutions
254
VIEWS
Share on FacebookShare on Twitter

Table of Contents

Toggle
  • Shemushi Sanskrit Class 10 Solutions Chapter 6 सुभाषितानि
    • Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Summary Translation in Hindi and English
    • वस्तुनिष्ठ प्रश्न

Shemushi Sanskrit Class 10 Solutions Chapter 6 सुभाषितानि

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Answers in easily understandable language to keep you prepared.

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उनराणि संस्छतभाषया लिखत –

(क) केन समः बन्धुः नास्ति?
उत्तर:
उद्येमेन् समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं क: जानाति।
उत्तर:
वसन्तस्य गुणं पिक: जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तर:
बुद्धयः परेग्रिज्ञानफलाः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तर:
नराणां प्रथमः शत्रुः देहस्थितः क्रोधः भवति।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तर:
सुधियः सख्यं सुधीभिः सह भवति?

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तर:
अस्माभिः फलच्छाया-समन्वितः वृक्ष: सेवितव्यः?

प्रश्न 2.
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत –

(क) यः …………… उपिश्य प्रकुष्यति तस्य …….. सः मुमुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, …………. तं कथं परितोषयिष्यति?
उत्तर:
निमित्तम्, उपगमे, जनः

(ख) …………. संसारे खलु ………. निरर्थकम् नास्ति। अश्वः चेत् ……. वीरः, खरः .. ………….. वहने (वीरः) (भवति)
उत्तर:
विचित्रे, किञ्चित, धावने, भारस्य

प्रश्न 3.
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत –

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्य जानाति।
उत्तर:
अनुक्तमप्यूहति पाण्डितोजन: परेग्रितज्ञानफलाहि

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
उत्तर:
समान-शील-व्यवसनेषु सख्यम्।

(ग) परिश्रम कुर्वाण: नरः कदापि दु:ख न प्राप्नोति।
उत्तर:
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रछतयः भवन्ति।
उत्तर:
संपत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न 4.
यथानिर्देशं परिवर्तन विधाय वाक्यानि रचयत –

(क) गुणी गुणं जानाति। (बहुवचने)
उत्तर:
गुणिनः गुणं जानन्ति।

(ख) पशुः उदीरितम् अर्थ गृह्णाति। (कर्मवाच्ये)
उत्तर:
पशुभिः उदीरित अर्थः गृहयते।

(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
उत्तर:
मृगः मृगेण्ः सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तर:
केन् छायां निवार्यते?

(ङ) तेन एव वह्निना शरीरं दह्यते। (कर्तृवाच्ये)
उत्तर:
सा एवं वह्नि शरीरं दहति।

प्रश्न 5.
(अ) सन्मिां/सन्मिाविच्छेदं कुरुत –

(क) न + अस्ति + उद्यमसमः – ……………
(ख) ………… + ………. – तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति – ……………..
(घ) ………. + ………. – गावश्च
(ङ) ………. + …….. – नास्ति
(च) रक्तः + च + अस्तमये – ………..
(छ) ………. + ………. – योजकस्तत्र
उत्तर:
(क) न + अस्ति + उद्यमसमः – नास्त्युद्यमसमः
(ख) तस्य + अपगमे – तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति – अनुक्तमप्यूहति
(घ) गावः + च – गावश्च
(ङ) न + अस्ति – नास्ति
(च) रक्तः + च + अस्तमये – रक्तश्चास्तमर्ये
(छ) योजकः + तत्र – योजकस्तत्र

प्रश्न 5.
(आ) समस्तपदं/विग्रहं लिखत –

(क) उद्यमसमः …………….
(ख) शरीरे स्थितः …………
(ग) निर्बलः …………
(घ) देहस्य विनाशनाय …………
(ङ) महावृक्षः ………….
(च) समानं शीलं व्यसनं येषां तेषु ………….
(छ) अयोग्यः …………..
उत्तर:
(क) उद्यमसमः – उद्यमे समः
(ख) शरीरे स्थितः – शरीरस्थः
(ग) निर्बलः – बलानाम अभाव:
(घ) देहस्य विनाशनाय – देहविनाशनाय
(ङ) महावृक्षः – महान च असौ वृक्षः
(च) समानं शीलं व्यसन येषां तेषु – समानशीलव्यसनम्
(छ) अयोग्यः – न योग्यः

प्रश्न 6.
अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत –

(क) प्रसीदति ………..
(ख) मूर्खः ………….
(ग) बली …………..
(घ) सुलभः …………..
(ङ) संपत्ती ……………
(च) अस्तमये …………….
(छ) साथकम् …………….
उत्तर:
(क) प्रसीदति – अवसीदति
(ख) मूर्खः – सुधी
(ग) बली – निर्बलः
(घ) सुलभः – दुर्लभः
(ङ) संपत्ती – विपत्ती
(च) अस्तमये – उदये
(छ) साथर्कम् – निरर्थकम्

प्रश्न 7.
संस्कृतेन वाक्यप्रयोगं कुरुत –
(क) वायसः ………………….
(ख) निमिनम्: ……………
(ग) सूर्यः …………..
(घ) पिकः …………………
(ङ) वहिः ………………..
उत्तर:
(क) वायसः वायसः कर्कश ध्वनि करोति।
(ख) निमित्तम्: निमित्तम् कोऽपि भवति।
(ग) सूर्यः सूर्यः प्रकाशम् ददाति।
(घ) पिकः पिकः मधुर गायति।
(ङ) वह्निः वहिन कं न दहति?

अन्य परिक्षोपयोगी

1. एकपदेन उत्तरत:

(क) केषां सम्पत्तौ विपत्तौ च एकरूपता?
उत्तर:
महाताम्

(ख) कः सेवितव्यः?
उत्तर:
महावृक्षः

(ग) मृगाः कैः सह अनुव्रजन्ति?
उत्तर:
मृगैः

(घ) काष्ठं कः दहति?
उत्तर:
वह्निः

(च) मनुष्याणां शरीस्थो महान् रिपुः कः?
उत्तर:
आलस्यम्।

2. पूर्णवाक्येन उत्तरत:

(क) पशुना अपि कः गृह्यते?
उत्तर:
पशुना अपि उदीरितः अर्थः गृह्यते।

(ख) धावने वीरः कः भवति?
उत्तर:
धावने वीरः अश्वः भवति।

(ग) अनौषधं किं नास्ति?
उत्तर:
अनौषधं मूल नास्ति।

(घ) गुणं कः न वेत्ति?
उत्तर:
निर्गुणः गुणं न वेत्ति।

(च) बली के वेत्ति?
उत्तर:
बली बलं वेत्ति।

3. पूर्णवाक्येन उत्तरत:

(क) वह्निः’ इति कर्तृपदस्य क्रियापदं चित्वा लिखत।
उत्तर:
दहते

(ख) “विद्वांसः’ इति पदस्य विलोमपद चित्वा लिखत।
उत्तर:
मूर्खा

(ग) ‘महात्मनाम्’ इति पदस्य पर्यायपदं चित्वा लिखत।
उत्तर:
मताम्,

(घ) ‘मूलम्’ इति कस्य विशेष्यपदम्?
उत्तर:
अनोषधम्

(च) ‘अयोग्यः पुरुषः’ अनयोः विशषणं किम्?
उत्तर:
अयोग्यः।

योग्यताविस्तारः

1. तत्पुरुष समास:

शरीरस्थः – शरीरे स्थितः
गृहस्थः – गृहे स्थितः
मनस्स्थः – मनसि स्थितः
तटस्थ: – तटे स्थितः
कूपस्थः – कूपे स्थितः
वृक्षस्थः – वृक्षे स्थितः
विमानस्थः – विमाने स्थितः

2. अव्ययीभाव समास:

निर्गुणम् – गुणानाम् अभाव:
निर्मक्षिकम् – मक्षिकाणाम् अभावः
निर्जलम् – जलस्य अभावः
निराहारम् – आहारस्य अभावः

3. पर्यायवाचिपदानि:

शत्रुः – रिपुः, अरिः, वैरिः
मित्रम् – सखा, बन्धुः, सुहद्
वह्निः – अग्निः, दाहक:. पावकः
सुधियः – विद्वांसः, विज्ञाः, अभिज्ञा:
अश्वः – तुरगः, हयः, घोटक:
गजः – करी, हस्ती, दन्ती, नागः।
वृक्षः – द्रुमः, तरु:, महीरुहः।
सविता – सूर्यः, मित्रः, दिवाकरः, भास्करः।

मन्त्रः – ‘मननात् त्रायते इति मन्त्रः।’
अर्थात् वे शब्द जो सोच-विचार कर बोले जाएँ। सलाह लेना, मन्त्रणा करना। मन्त्र+अच् (किसी भी देवता को सम्बोधित) वैदिक सूक्त या प्रार्थनापरक वैदिक मन्त्र। वेद का पाठ तीन प्रकार का है- यदि छन्दोबद्ध और उच्च स्वर से बोला जाने वाला है तो ‘ऋक् ‘ है, यदि गद्यमय और मन्दस्वर में बोला जाने वाला है तो ‘यजुस्’ है, और यदि छन्दोबद्धता के साथ गेयता है तो ‘सामन्’ है (प्रार्थनापरक)।
यजुस् जो किसी देवता को उद्दिष्ट करके बोला गया हो’ओं नमः शिवाय’ आदि। पंचतंत्र में भी मंत्रणा, परामर्श, उपदेश तथा गुप्त मंत्रणा के अर्थ में इस शब्द का प्रयोग हुआ है।

Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Summary Translation in Hindi and English

पाठपरिचय – संस्कृत कृतियों के जिन पद्यों (श्लोको) या पद्यांशों में सार्वभौमिक सत्य को बहुत ही अच्छे ढंग से प्रस्तुत किया गया है। उन पद्यों को सुभाषित सुभाषितों कहा जाता है। प्रस्तुत पात में 10 सुभाषितों का संग्रह है। जो संस्कृत के विभिन्न ग्रंथो का संकलन है इनमें परिश्रम का महत्व क्रोध से हानि सभी वस्तु की उपादेयता व बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥

अन्वतः – मनुष्याणां शरीरस्थ महान् रिपुः आलस्यम् उद्यमसमः बन्धुः न अस्ति यं कृत्वा (मनुष्यः) न अवसीदति।

शब्दार्थः – उद्यमसम: – परिश्रमसम (परिश्रम के समान), रिपुः – शत्रुः (दुश्मन), अवसीदति – दुखं अनुभवति (दुःख) होता है।

व्याख्याः – आलस्य शरीर में रहने वाला महान शत्रु है। परिश्रम के समान कोई भाई नहीं है जिसे करके कोई दु:खी नहीं होता।

गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ॥2॥

अन्वयः – गुणी गुणं वेति निर्गुण (गुणं) न मूषक न वेन्ति, बली बल, वेन्ति,. निर्बल: बलं न वेन्ति वसन्तस्य गुण पिक: वेन्ति वायसः न वेन्ति, सिहस्य बलं करी (वेन्ति) मूषक: न।

शब्दार्थ: – वेन्ति – जानाति (जानता है), पिकः – को किलः वायसः – काकः (कौआ), करी – गजः (हाथी) कोयल

व्याख्या: – गुणवान गुणों को जानता है गुणहीन नहीं, बलवान बल को जानता है बलहीन नहीं, बसन्त ऋतु के गुण को कोयल जानती है। कौआ नहीं उसी प्रकार शेर के बल को हाथी जानता है, चूहाँ नहीं।

निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ॥3॥

अन्वतः – य: निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुवं प्रसीदति यस्य मनः अकारणद्वेषि (अस्ति) तं जनः कंथ परितिपोषयिष्यता

शब्दार्थ: – निमित्तम – कारणम् (कारण), प्रकुष्यति – अति कुष्यति (अधिक क्रोध करता है). ध्रुवम् निश्चितम् (निश्चित रूप से). अपगमे – समाप्ते (समाप्त होने पर), अकारणद्वेषि मन: – अकारणद्वेषिचितः (अकारण द्वेषकारी मन वाला). परितोषयतिष्यति – परिनन्दयिष्यति (सन्तुष्ट करेगा)।

व्याख्या – जो कारण को लक्ष्य करके (जानकर/देखकर) क्रोधित होता है, वह उस (कारण) के हट जाने पर निश्चय ही प्रसन्न हो जाता है। जिसका मन अकारण द्वेष करता है, उसे व्यक्ति कैसे प्रसन्न करेगा?

उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डिजोजनः,
परेडिग्तज्ञानफला हि बुद्धयः ।4।।

अन्वयः – पशुना अपि उदीरितः अर्थः गुह्यते, हयाः नागाः च बोधिताः (भार) वहन्ति, पण्डितः जनः अनुक्तम् अपि ऊहति बुद्धयः परेगितज्ञानफलाः भवन्ति।

शब्दार्थः – उदीरित: – उक्तः कथितः (कहा हुआ)। गृह्यते – प्राप्यते (पाया जाता है) हया: – अश्वाः, तुरगाः (घोड़े)। नागा: – हस्तिनः, गजाः (हाथी अनेक), वहन्ति – नयन्त (वहन करते (दोते ) हैं)। ऊहति – निर्धारयति (अनुमान लगाता है)। इङ्गितज्ञानफला: – (संकेत युक्त ज्ञानरूपी फल वाले)।

व्याख्या – बताया गया विषय (आदेश) पशु के द्वारा भी ग्रहण कर लिया जाता है। घोड़े और हाथी बोधित होकर भार ढोते हैं। विद्वान् व्यक्ति न कहे गए विषय का भी अनुमान कर लेता है। बुद्धियाँ दूसरों के द्वारा किए गए संकेत से उत्पन्न ज्ञान रूपी फल को पा लेती हैं अर्थात् दूसरों के संकेतों से ही गूढ विषय को जान लेती हैं।

क्रोधी हि शुत्रः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।।
यथास्थितः काष्ठागतो हि वहिः,
स एव वह्निर्वहते शरीरम्॥5॥

अन्वयः – नराणां देहविनाशाय प्रथमः शत्रुः देहस्थितः क्रोधः। यथा काष्ठगतः स्थिः वहिः काष्ठम् एव दहते (तथैव शरीरस्थः क्रोधः) शरीर दहते।

शब्दार्थः – देहस्थित: – कायस्थ, देहस्थः (शरीर में स्थित)। काष्ठगत: – दारुगतः (लकड़ी में स्थित)। वनिः – पावकः, अग्निः (अग्नि)। वहते – ज्वालयति (जलाता है)।

व्याख्या – लोगों के शरीर के सर्वनाश के लिए प्रथम शत्रु देह में स्थित क्रोध है जैसे काष्ठ (लकड़ी) में स्थित (लगी हुई) आग लकड़ी को ही जलाती है उसी प्रकार (शरीर में स्थित क्रोध) शरीर को जलाता है।

मृगा मृगैः सडग्मनुव्रमजान्त,
गावश्च गोभिः तुरगास्तुरः।
मूर्खाश्चमूखैःसुधियःसुधीभिः,
समान – शील – व्यसनेषु सख्यम्।।6।।

अन्वयः – मृगाः मृगैः सह, गावश्च गोभिः सह तुरगाः तुरङ्गैः सह. मुर्खाः मुखैः सह, सुधियः, सुधीभि सह अनुव्रजन्ति। सख्यम् समानशीलव्यसनेषु (भवति)।

शब्दार्थ: – अनुव्रजन्ति – अनुगच्छन्ति (पीछे – पीछे चलते हैं)। गाव: – धेनवः (गायें)। तुरगाः – अश्वाः, हयाः (घोडे)। सुधियः – विद्वांसः (विद्वान्), शीलम् – आचरणम्, चरित्रम् (आचरण, चरित्र)। व्यसनेषु – स्वभावे (स्वभाव में, आदत में)।

व्याख्या – हरिण हरिणों के साथ, गायें गायों के साथ, घोड़े घोड़ों के साथ, मुर्ख मूखों के साथ और विद्वान् विद्वानों क साथ ही रहा करते हैं। मित्रता समान आचरण व समान स्वभाव (आदत) वालों में ही होती है।

सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥7॥

अन्वयः – फलच्छया – समन्वितः महावृक्षः सेवितव्यः। दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन नियार्यते।

शब्दार्थ: – सेवितव्यः – आश्रयितव्यः (आश्रय लेना चाहिए). समन्वितः – युक्त (युक्त)। दैवात् – भाग्यात् (भाग्य से)। निवार्यते – अपवार्यते, बाध्यते (रोका जाता है।)

व्याख्या – फल और छाया से युक्त विशाल वृक्ष का ही आश्रय लेना चाहिए। भाग्य (दुर्भाग्य) से यदि (वृक्ष पर) फल नहीं हैं, तो (भी) छाया (भला) किससे रोकी जा सकती है। अर्थात् छाया तो आसानी से मिल जाती है

अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ।।8।।

अन्वयः – अमन्त्रम् अक्षरं नास्ति, अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः नास्ति, तत्र योजकः दुर्लभः।

शब्दार्थ: – अमन्त्रम् – मन्त्रहीनम् (मन्त्र रहित)। मूलम् – जडम् (मूल)। दुर्लभः – दुष्प्राप्यः (दुर्लभ)।

व्याख्या – मन्त्र रहित (अक्षर वास्तव में) अक्षर नहीं हैं। औषध रहित (जड़ वास्तव में) जड़ नहीं है। अयोग्य (पुरुष वास्तव में) पुरुष नहीं है। वहाँ ढूढने वाला दुर्लभ होता है।

संपतौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्त श्रास्तमये तथा ।।9।।

अन्वयः – महताम् संपतौ च एकरूपता भवति।
यथा – सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति।

शब्दार्थ: – महताम् – हात्मनाम् (महात्माओं का)। सविता – सूर्यः, रविः (सूर्य)। रक्तः – लोहितः, शोणः (लाल)।

व्याख्या – सम्पत्ति और विपत्ति में महापुरुष एक समान ही रहते हैं। जैसे सूर्य उदय के समय भी लाल होता है तथा अस्त के समय भी लाल ही होता है

विचित्रे खलु सिंसारे नास्ति किञ्चित्रिरर्थकम्।
अश्वचेद् धावने वीरः भारस्य वहने खरः।।10।।

अन्वयः – विचित्रे संसारे खल किञ्चित निरर्थक नास्ति। चेत् धावने वीरः (ताहि) भारस्य बहने खरः (वीरः) अस्ति।

शब्दार्थः – निरर्थकम् – वृथा, व्यर्थम् (व्यर्थ)। खर: – गर्दभः (गधा)।

व्याख्या – इस विचित्र संसार में कुछ भी व्यर्थ नहीं है। घोड़ा यदि दौड़ने में वीर (श्रेष्ठ) है तो गधा भार ढोन में श्रेष्ठ है।

लोकानाम अन्वयः

1. मनुष्याणां शरीरस्थः महान् शत्रुः आलस्यम्। उद्यमसमः बन्धुः न अस्ति यं कृत्वा (मनुष्यः) न अवसीदति।

2. गुणी गुणं वेत्ति, निर्गुणः (गुणं) न वेत्ति, बली बलं वेत्ति, निर्बलः (बल) न वेत्ति, वसन्तस्य गुणं पिकः (वेत्ति), वायसः न (वेत्ति), सिंहस्य बलं करी (वेत्ति), मुषक: न।

3. यः निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुव प्रसीदति यस्य मनः अकारणद्वेषि (अस्ति) जनः तं कथं परितोषयिष्यति।

4, पशुना अपि उदीरितः अर्थः गृह्यते, हयाः नागाः च बोधिताः (भार) वहन्ति, पण्डितः जनः अनुक्तम् अपि ऊहति, बुद्धयः परेग्तिज्ञानफलाः भवन्ति।

5. नराणां देहविनाशनाय प्रथमः शत्रुः देहस्थितः क्रोधः। यथा काष्ठगतः स्थितः वह्निः काष्ठम् एव दहते (तथैव शरीरस्थः क्रोधः) शरीरं दहते ।।

6. मृगाः मृगैः सह, गावश्च गोभिः सह, तुरगाः तुरगैः सह, मूर्खाः मूर्खः सह, सुधियः सुधीभिः सह अनुव्रजन्ति। समानशीलव्यसनेषु सख्यम् (भवति)।

7. फलच्छाया समन्वितः महावृक्षः सेवितव्यः। दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन निवार्यते।

8. अमन्त्रम् अक्षरं नास्ति, अनौषधम् मूलं नास्ति, अयोग्य: पुरुषः नास्ति, तत्र योजक: दुर्लभः।

9. महताम् संपत्तौ विपत्तौ च एकरूपता भवति। यथा – सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति।

10. विचित्रे संसारे खलु किञ्चित् निरर्थकं नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खरः (वीरः) अस्ति ।

वस्तुनिष्ठ प्रश्न

अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

Question 1.
‘मित्रम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) रिपुः
(ख) कृत्वा
(ग) अवसीदति
(घ) नावसीदति

Answer

Answer: (क) रिपुः


Question 2.
‘यं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) बन्धुः
(ख) रिपुः
(ग) उद्यम
(घ) उद्यमाय

Answer

Answer: (घ) उद्यमाय


Question 3.
‘दुःखम् अनुभवति’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) नावसीदति
(ख) अवसीदति
(ग) सीदति
(घ) वसीदति

Answer

Answer: (ख) अवसीदति


Question 4.
‘महान्’ इति पदस्य विशेष्यपदं किम्?
(क) बन्धुः
(ख) रिपुः
(ग) आलस्यं
(घ) उद्यम

Answer

Answer: (ख) रिपुः


Question 5.
मनुष्याणाम् शरीरस्थो महान् रिपुः कः?

Answer

Answer: आलस्यं


Question 6.
केन समः बन्धुः न अस्ति?

Answer

Answer: उद्यमेन


Question 7.
कम् कृत्वा नरः न अवसीदति?

Answer

Answer: उद्यम/परिश्रमम् कृत्वा नरः न अवसीदति।


गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

Question 1.
‘काकः’ इति पदस्य समानार्थकम् पदं किम्?
(क) मूषकः
(ख) करी
(ग) वायसः
(घ) पिक:

Answer

Answer: (ग) वायसः


Question 2.
‘बली’ इति पदस्य विलोमपदं किम्?
(क) निर्बलः
(ख) निर्गुणः
(ग) करी
(घ) बलम्

Answer

Answer: (क) निर्बलः


Question 3.
‘गुणी गुणं वेत्ति’ अत्र कर्तृपदं किम्?
(क) गुणं
(ख) गुणी
(ग) वेत्ति
(घ) किमपि न

Answer

Answer: (ख) गुणी


Question 4.
‘सिंहस्य बलं ……….. वेत्ति’ अत्र रिक्तपूर्तिः कुरुत
(क) करी
(ख) च
(ग) मूषकः
(घ) वायसः

Answer

Answer: (क) करी


Question 5.
निर्गुणः किम् न वेत्ति?

Answer

Answer: गुणं


Question 6.
वसन्तस्य गुणं कः वेत्ति?

Answer

Answer: पिकः


Question 7.
सिंहस्य बलं कः वेत्ति?

Answer

Answer: सिंहस्य बलं करी/गजः वेत्ति।


निमित्तमुद्दिश्य हि यः प्रकुष्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

Question 1.
(i) ‘प्रसीदति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) यः
(ख) सः
(ग) नरः
(घ) मनः

Answer

Answer: (ख) सः


Question 2.
‘आरम्भे’ इति पदस्य विलोमपदं किम्?
(क) निमित्तम्
(ख) उद्दिश्य
(ग) अपगमे
(घ) तस्यापगमे

Answer

Answer: (ग) अपगमे


Question 3.
‘निश्चितम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) निमित्तम्
(ख) अकारण
(ग) जनस्तं
(घ) ध्रुवम्

Answer

Answer: (घ) ध्रुवम्


Question 4.
‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) निमित्तम्
(ख) निमित्तस्य
(ग) निमित्ताय
(घ) निमित्तः

Answer

Answer: (ख) निमित्तस्य


Question 5.
नरः किम् उद्दिश्य प्रकुप्यति?

Answer

Answer: निमित्तम्


Question 6.
कस्य अपगमे नरः प्रसीदति?

Answer

Answer: सनिमित्तस्य


Question 7.
कीदृशम् नरं जनः न परितोषयिष्यति?

Answer

Answer: यस्य मनः अकारणद्वेषि अस्ति तम् नरं जनः न परितोषयिष्यति।


क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्॥

Question 1.
‘अग्निः’ इति पदस्य पर्यायः कः?
(क) काष्ठः
(ख) वह्निः
(ग) देहः
(घ) दहते

Answer

Answer: (ख) वह्निः


Question 2.
‘शत्रुः’ इति पदस्य विशेषणपदं किम्?
(क) प्रथमः
(ख) देहस्थितः
(ग) क्रोधः
(घ) नराणाम्

Answer

Answer: (क) प्रथमः


Question 3.
‘सः एव वह्निः दहते शरीरम्’ अत्र क्रियापदं किम्?
(क) सः
(ख) एव
(ग) वह्निः
(घ) दहते

Answer

Answer: (घ) दहते


Question 4.
‘यथा काष्ठगतः ………….. वह्निः काष्ठम् दहते।’ अत्र रिक्तस्थान पूर्तिः कुरुत
(क) हि
(ख) यथा स्थितः
(ग) स्थितः
(घ) शरीरम्

Answer

Answer: (ग) स्थितः


Question 5.
क्रोधः कस्य नाशं करोति?

Answer

Answer: देहस्य


Question 6.
क्रोधः केषाम् प्रथमः शत्रुः अस्ति?

Answer

Answer: नराणाम्


Question 7.
शरीरस्थः क्रोधः शरीरं कथम् दहते?

Answer

Answer: शरीरस्थः क्रोधः काष्ठगतः स्थितः वह्निः इव शरीरम् दहते।


अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

Question 1.
‘सुलभः’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) दुर्लभः
(ख) अयोग्यः
(ग) अमन्त्रम्
(घ) मूलम्

Answer

Answer: (क) दुर्लभः


Question 2.
‘पुरुषः’ इति पदस्य विशेषणपदं किम्?
(क) दुर्लभः
(ख) योजकः
(ग) अयोग्यः
(घ) नास्ति

Answer

Answer: (ग) अयोग्यः


Question 3.
‘नास्ति मूलमनौषधम् अत्र क्रियापदं किम्?
(क) अस्ति
(ख) ना
(ग) नास्ति
(घ) मूलम्

Answer

Answer: (क) अस्ति


Question 4.
‘अधोभागम्’ इत्यर्थे किम् पद प्रयुक्तम्?
(क) अमन्त्रम्
(ख) मूलम्
(ग) अक्षरं
(घ) अनौषधम्

Answer

Answer: (ख) मूलम्


Question 5.
अनौषधम् किम् नास्ति?

Answer

Answer: मूलम्


Question 6.
अक्षरं कीदृशं नास्ति?

Answer

Answer: अमन्त्रम्


Question 7.
अयोग्यः कः नास्ति?

Answer

Answer: अयोग्यः पुरुषः नास्ति।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुतउत्तराणि

(i) मृगाः मृगैः सह अनुव्रजन्ति।
(ii) गुणी गुणं जानाति।
(iii) पशुः अपि उदीरितं अर्थं गृह्णाति।
(iv) अश्वः धावने वीरः भवति।
(v) महताम् सर्वदा एव एकरूपता भवति।
(vi) आलस्यं मनुष्याणाम् शरीरस्थः महान् रिपुः अस्ति।
(vii) वसन्तस्य गुणं पिकः जानाति।
(viii) सविता अस्तमये रक्तः भवति।

Answer

Answer:
(i) मृगाः कैः सह अनुव्रजन्ति?
(ii) कः गुणं जानाति?
(iii) पशु अपि कीदृशं अर्थं गृह्णाति?
(iv) अश्वः कस्मिन् वीरः भवति?
(v) केषाम् सर्वदा एव एकरूपता भवति?
(vi) आलस्यं केषाम् शरीरस्थः महान् रिपुः अस्ति?
(vii) कस्य गुणं पिकः जानाति?
(viii) सविता कदा रक्तः भवति?


अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानपूर्तिं कुरुत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

अन्वयः- मनुष्याणाम् शरीरस्थ: (i) ……………….. रिपुः आलस्यम्। (ii) ………………… बन्धुः न (iii) ………….. यं कृत्वा (नर:) (iv) …………… अवसीदति।

Answer

Answer:
मनुष्याणाम् शरीरस्थ: (i) महान् रिपुः आलस्यम् (ii) उद्यमसमः बन्धुः न (iii) अस्ति यं कृत्वा (नरः) (iv) न अवसीदति।


निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति।।

अन्वयः- यः निमित्तम् (i) ………………. प्रकुप्यति, सः (ii) ………………. अपगमे (iii) ……………… प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv) …………. कथं परितोषयिष्यति।

Answer

Answer:
यः निमित्तम् (i) उद्दिश्य प्रकुप्यति, सः (ii) तस्य अपगमे (iii) ध्रुवं प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv) जनं कथं परितोषयिष्यति।


उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः।।

अन्वयः- पशुना अपि उदीरितो (i) …………….. गृह्यते, हयाः नागा: च (ii) …………… वहन्ति, पण्डितः (iii) ……………… अनुक्तम् (iv) ………… ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।

Answer

Answer:
पशुना अपि उदीरितो (i) अर्थः गृह्यते, हयाः नागाः च (ii) बोधिता: वहन्ति, पण्डितः (iii) जनः अनुक्तम् (iv) अपि ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।


अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

अन्वयः- अमन्त्रम् (i) …………………. न अस्ति, (ii) …………….. मूलं नास्ति, अयोग्य पुरुषः (iii) ……………… अस्ति (iv) ……………. योजकः दुर्लभः।

Answer

Answer:
अमन्त्रम् (i) अक्षरम् न अस्ति, (ii) अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः (iii) नः अस्ति, (iv) तत्र योजकः दुर्लभः।


विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

अन्वयः- विचित्र (i) …………………. खलु किञ्चित् (ii) …………………. नास्ति, अश्व: (iii) …………….. धावने वीरः (तर्हि) (iv) ……………… वहने खरः (वीरः) अस्ति।

Answer

Answer:
विचित्रे (i) संसारे खलु किञ्चित् (ii) निरर्थकम् नास्ति, अश्वः (iii) चेत् धावने वीरः (तर्हि) (iv) भारस्य वहने खरः (वीरः) अस्ति।


अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं सः तस्यापगमे प्रसीदति।

भावार्थ:- नरस्य क्रोधस्य किमपि (i) …………….. भवति यदि तस्य कारणस्य एव (ii) ………………. भवति तदैव (iii) ………………… स्वयमेव शाम्यति (iv) ……………. च प्रसीदति।
मञ्जूषा- भूत्वा, निवारणम्, क्रोधः, कारणं

Answer

Answer: (i) कारणं, (ii) निवारणम्, (iii) क्रोधः, (iv) भूत्वा


परेङ्गितज्ञानफला हि बुद्धयः।

भावार्थः- उक्तः अर्थ तु (i) ………………… अपि प्राप्यते परम् (ii) ………………… सः एव कथ्यते यः (iii) ………………. अपि तथ्य (iv) ……………… एव अवगच्छति
मञ्जूषा- अनुक्तम्, विद्वान्, संकेतेन, पशुना

Answer

Answer: (i) पशुना, (ii) विद्वान्, (iii) अनुक्तम्, (iv) संकेतेन


समान-शील-व्यसनेषु सख्यम्।

भावार्थ:- अस्य भावः अस्ति यत् मनुष्य (i) ……………….. भवति स्वस्वभावानुसारेण (ii) ………………… जनैः (iii) ……………… तस्य (iv) …………….. भवति।।
मञ्जूषा- तादृशैः, यादृशः, मित्रता, सह

Answer

Answer: अयोग्यः (i) यादृशः, (ii) तादृशैः, (iii) सह, (iv) मित्रता


विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

भावार्थ:- निश्चयमेव अयं (i) ……………….. विचित्रः वर्तते यत्र किञ्चित् अपि (ii) ……………… न अस्ति। यदि (iii) …………….. धावने श्रेष्ठः तर्हि गर्दभः भारवहने। यथासमयम् सर्वेषामेव (iv) …………… विद्यते।
मञ्जूषा- महत्त्वम्, संसारः, निरर्थकम्, अश्वः

Answer

Answer: (i) संसारः, (ii) निरर्थकम्, (iii) अश्वः, (iv) महत्त्वम्


अधोलिखितवाक्येषु रेखाङ्कितपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
उद्यमं कृत्वा नरः न अवसीदति।
(क) दु:खम् अनुभवति
(ख) करोति
(ग) अनुभवति
(घ) अनुकरोति

Answer

Answer: (क) दु:खम् अनुभवति


Question 2.
सः तस्य अपगमे प्रसीदति।
(क) समाप्ते
(ख) आरम्भे
(ग) मध्ये
(घ) उपस्थिते

Answer

Answer: (क) समाप्ते


Question 3.
सिंहस्य बलं करी वेत्ति।
(क) कर्म
(ख) गजः
(ग) उष्ट्रः
(घ) मण्डूकः

Answer

Answer: (ख) गजः


Question 4.
पण्डितः अनुक्तम् अपि ऊहति।
(क) निर्धारयति
(ख) कथयति
(ग) वादयति
(घ) वदति

Answer

Answer: (क) निर्धारयति


Question 5.
यदि दैवात् फलं नास्ति छाया केन निवार्यते?
(क) ईश्वरस्य
(ख) ईश्वरात्
(ग) देवात्
(घ) भाग्यात्

Answer

Answer: (घ) भाग्यात्


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

गुणं, सार्थकं, निमित्तम्, ध्रुवं, योजकः
पदानि – विलोमपदानि
(i) निर्गुणं – …………..
(ii) निरर्थकम् – …………….
(iii) अनिश्चितम् – ……………
(iv) अकारणम् – ……………….
(v) विभाजकः – ……………….

Answer

Answer:
पदानि – विलोमपदानि
(i) निर्गुणं – गुणम्
(ii) निरर्थकम् – सार्थकम्
(iii) अनिश्चितम् – ध्रुवम्
(iv) अकारणम् – निमित्तम्
(v) विभाजकः – योजक:


Previous Post

Shemushi Sanskrit Class 10 Solutions Chapter 4 शिशुलालनम् प्रश्न उत्तर

Next Post

Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा

Related

NCERT Class 10th Sanskrit Solutions
10th Sanskrit

Abhyasvan Bhav Sanskrit Class 10 Chapter 3 अनुच्छेदलेखमन्

NCERT Class 10th Sanskrit Solutions
10th Sanskrit

Abhyasvan Bhav Sanskrit Class 10 Chapter 4 चित्रवर्णनम्

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Categories

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
    • 9th Social Science
  • MP Board
  • Uncategorized

Recent

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 4 चित्रवर्णनम्

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 3 अनुच्छेदलेखमन्

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 2 पत्रलेखनम्

NCERT Class Solutions

We provide NCERT Solutions

NCERT Class Solutions App Play Store

Follow Us

Browse By Category

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
    • 9th Social Science
  • MP Board
  • Uncategorized
  • Write for Us
  • Privacy Policy
  • Contact Us

© 2022 NCERT Class Solutions .

No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers

© 2022 NCERT Class Solutions .

This website uses cookies. By continuing to use this website you are giving consent to cookies being used. Visit our Privacy and Cookie Policy.