NCERT Class Solutions
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board Solutions
No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board Solutions
No Result
View All Result
NCERT Class Solutions
No Result
View All Result
Home Class 10th Solutions 10th Sanskrit

Shemushi Sanskrit Class 10 Solutions Chapter 9 सूक्तयः

by Sudhir
December 8, 2021
in 10th Sanskrit, Class 10th Solutions
Reading Time: 4 mins read
0
NCERT Class 10th Sanskrit Solutions
19
VIEWS
Share on FacebookShare on Twitter

Shemushi Sanskrit Class 10 Solutions Chapter 9 सूक्तयः

Table of Contents

  • Shemushi Sanskrit Class 10 Solutions Chapter 9 सूक्तयः
    • Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Summary Translation in Hindi and English
    • वस्तुनिष्ठ प्रश्न

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Answers in easily understandable language to keep you prepared.

प्रश्न 1.
प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्)

(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तर:
विधाधनम्

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तर:
धर्मप्रदा

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तर:
विद्धांसः

(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तर:
सदाचारः

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्
उत्तर:
अहितम्

(च) वाचि किं भवेत्?
उत्तर:
अवकृता

प्रश्न 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
यथा-विमूढधी:
पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तर:
संसार का ज्ञानचक्षुभिः नेत्रवन्तः कध्यन्ते?

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तर:
जनकेन कस्मै शैशवे विद्याधनं दीयते?

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तर:
कस्य निर्णयः 14वेकेन कर्तुं शक्यः?

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तर:
धैर्यवान् कत्र परिभवं न प्राप्नोति?

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तर:
आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?

प्रश्न 3.
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

(क) पिता ____________ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः __________।
उत्तर:
पुत्राय, तत्कृतज्ञता।

(ख) येन ____________ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तु __________ भवेत्, सः __________ इति __________।
उत्तर:
केनापि, शक्यः, विवेक ईरितः।

(ग) य आत्मनः श्रेयः ____________ सुखानि च इच्छति, परेभ्यः अहितं ___________ कदापि च न __________।
उत्तर:
प्रभूतानि, कर्म, कुर्यात्।

प्रश्न 4.
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
क. श्लोक संख्या – 3
यथा- सत्या मधुरा च वाणी का? धर्मप्रदा

(क) धर्मप्रदां वाचं कः त्यजति?
उत्तर:
विमूदधी:

(ख) मूढः पुरुषः कां वाणीं वदति?
उत्तर:
परुषाम्

(ग) मन्दमतिः कीदृशं फलं खादति?
उत्तर:
अपक्वम्

ख. श्लोक संख्या – 7
यथा- बुद्धिमान् नरः किम् इच्छति? आत्मनः श्रेयः

(क) कियन्ति सुखानि इच्छति? _________
उत्तर:
प्रभूतानि

(ख) सः कदापि किं न कुर्यात्? __________
उत्तर:
अहितम् कर्म

(ग) सः केभ्यः अहितं न कुर्यात्? __________
उत्तर:
परेभ्यः

प्रश्न 5.
मञ्जूषायाः तद् भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-

(क) विद्याधनं महत्
उत्तर:
विद्याधनं सर्वधन प्रधानम्
विद्याधनं श्रेष्ठ तन्मूलमितद्धनम्

(ख) आचारः प्रथमो धर्मः
उत्तर:
आचारेण तु संयुक्तः सम्पूर्ण फल भाग्भवेत्
आचार प्रमवो धर्मः सत्त चाचार लक्षणाः

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
उत्तर:
सं वो मनांसि जानताम्। मनसि एक वचसि एक
कर्मणि एक महात्मनाम्।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलपितरद्धनम्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।

प्रश्न 6.
(अ) अधोलिखितानां शब्दाना पुरतः उचित विलोमशब्द कोष्ठकात् चित्वा लिखतशब्दाः विलोमशब्द:

(क) पक्वः __________ (परिपक्वः, अपक्वः, क्वथितः)
उत्तर:
अपक्वः

(ख) विमूढधीः ___________ (सुधीः, निधिः, मन्दधी:)
उत्तर:
सुधीः

(ग) कातरः ____________ (अकरुणः, अधीरः, अकातरः)
उत्तर:
अकातरः

(घ) कृतज्ञता ___________ (कृपणता, कृतघ्नता, कातरता)
उत्तर:
कृतघ्न्ता

(ङ) आलस्यम् _________ (उद्विग्नता, विलासिता, उद्योगः)
उत्तर:
उद्योगः

(च) परुषा _____________ (पौरुषी, कोमला, कठोरा)
उत्तर:
कोमला।

(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

(क) प्रभूतम् _______ _______ _______
उत्तर:
प्रभूतम् भूरि बहु विपुलम्

(ख) श्रेयः _______ _______ _______
उत्तर:
श्रेयः शुभम् शिव कल्याणम्

(ग) चित्तम् _______ _______ _______
उत्तर:
चित्तम् मनः चेतः मानसम्

(घ) सभा _______ _______ _______
उत्तर:
सभा संसद परिषद सभा

(ङ) चक्षुष् _______ _______ _______
उत्तर:
चक्षुष् लोचनम् नयनम् नैत्रम्

(च) मुखम् _______ _______ _______
उत्तर:
मुखम् आननम् वक्त्रम् वदनम्

शब्द-मञ्जूषा

लोचनम् नेत्रम् भूरि
शुभम् परिषद् मानसम्
मनः सभा नयनम्
आननम् चेतः विपुलम्
संसद् बहु वक्त्रम्
वदनम् शिवम् कल्याणम्

प्रश्न 7.
अधस्ताद् समासविग्रहा: दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रहः समस्तपदम् समासनाम

(क) तत्त्वार्थस्य निर्णयः __________ षष्ठी तत्पुरुषः
उत्तर:
तत्वार्थनिर्णय

(ख) वाचि पटुः __________ सप्तमी तत्पुरुषः
उत्तर:
वाक्पटुः

(ग) धर्म प्रददाति इति (ताम्) ___________ उपपदतत्पुरुषः
उत्तर:
धर्मप्रदा

(घ) न कातरः ___________ नञ् तत्पुरुषः
उत्तर:
अकातरः

(ङ) न हितम् ___________ नञ् तत्पुरुषः
उत्तर:
अहितम्

(च) महान् आत्मा येषाम् ____________ बहुब्रीहिः
उत्तर:
महात्मा

(छ) विमूढा धीः यस्य सः _____________ बहुब्रीहिः
उत्तर:
विमूढधीः

योग्यताविस्तारः

क. ‘तिरुक्कुरल्-सूक्तिसौरभम्’ इति पाठस्य तमिल मूलपाठः (देवनागरी – लिपौ)

सोर्कोट्टम् इल्लदु सेप्पुम् ओरू तलैया उळूकोट्टम इन्मै पेरिन्।
मगन् तन्दैवक्काटुम उद्रवि इवन् तन्दै एन्नोटान् कौमू एननुम सोक्त।
इनिय उळवाग इन्नाद कूरल् कनि इरूष्पक् काय कवरंदद।
कण्णुडैयर् एन्पवर कट्रोर मुहत्तिरण्डु पुण्णुडेयर कल्लादवर।
एप्पोरूल यार यार वाय् केपिनुम् अप्पोरूल मेय् पोरूल काण्पदरितु।
सोललवल्लन् सोरविलन् अन्जान् अवनै इहलवेल्लल् यारुक्कुम् अरितु।
नोय एल्लाम् नोय् सेयदार मेलवान् नोय् सेययार नोय इन्म वेण्डुभव।
ओषुक्कम् विषुष्पम् तरलान् ओषुक्कम् उयिरिनुम् ओम्भप्पडुम्।

ख. ग्रन्थपरिचयः
तिरुक्कुरल तमिलभाषायां रचिता तमिलसाहित्यस्य उत्कृष्टा कृतिः अस्ति। अस्य प्रणेतातिरुवल्लुवरः अस्ति। ग्रन्थस्य रचनाकालः अस्ति-ईशवीयाब्दस्य प्रथमशताब्दी।
अस्मिन् ग्रन्थे सकलमानवाजातेः कृते जीवनोपयोगिसत्यम् प्रतिपादितम्।
तिरु शब्दः ‘श्री’ वाचकः। ‘तिरुक्कुरल’ पदस्य अभिप्रायः अस्ति श्रिया युक्तं कुरल् छन्द :अथवा श्रिया युक्ता वाणी। अस्मिन् ग्रन्थे धर्म-अर्थ-काम-संज्ञकाः त्रयः भागाः सन्ति। त्रयाणां भागानां पद्यसंख्या 1330 अस्ति।

ग. भाव-विस्तारः
सदाचारः
किं कुलेन विशालेन शीलमेवात्र कारणम्।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु।।
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते।।

विद्याधनम्
विद्याधनम् धनं श्रेष्ठ तन्मूलमितरद्धनम्।
दानेन वर्धते नित्यं न भाराय न नीयते।
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये बको यथा।।

मधुरा वाक्
प्रियवाक्यप्रदानेन तुष्यन्ति सर्व जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।
वाणी रसवती यस्य यस्य श्रमवती क्रिया।
लक्ष्मी: दानवती यस्य सफलं तस्य जीवितम्।।

विद्वांसः
नास्ति यस्य स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति।
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।

Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Summary Translation in Hindi and English

पाठपरिचय-
यहाँ संग्रहीत श्लोक मूलरूप से तमिल भाषा में रचित ‘तिरुक्कुरल’ नामक ग्रन्थ से लिए गए हैं। तिरुक्कुरल साहित्य की उत्कृष्ट रचना है। इसे तमिल भाषा का ‘वेद’ माना जाता है। इसके प्रणेता तिरुवल्लुवर है। इनका काल प्रथम शताब्दी माना गया है। इसमें मानवजाति के लिए जीवनोपयोगी सत्य प्रतिपादित है। ‘तिरु’ शब्द ‘श्रीवाचक’ है। तिरुक्कुरल शब्द का अभिप्राय है-श्रिया युक्त वाणी। इसे धर्म, अर्थ, काम तीन भागों में बाँटा गया है। प्रस्तुत श्लोक सरस, सरल भाषायुक्त तथा प्रेरणाप्रद है।

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥1॥

अन्वयः – पिता पुत्राय बाल्ये महत विद्याधनं यच्छति। अस्य (पुत्रस्य) पिता कि तपः तेपे इति उक्तिः कृतज्ञता

शब्दार्थः – पुत्राय-पुत्रको। बाल्ये-बचपन में तेपे-तपस्या की उक्ति-कथन कृतज्ञता-दूसरों के उपकार को मानना।

व्याख्या – पिता पुत्र को बचपन में विद्या रूपी महान् ध न देता है “पिता ने इसमें कितनी साधना की” यह कथन मानना ही पिता के द्वारा पुत्र के द्वारा किए गए उपकार को मन से स्वीकार करना है

भावार्थ – भाव यह है कि योग्य पुत्र अपने पिता द्वारा उसके चहुंमुखी विकास के लिए सहे गए कष्टों को अनुभव करना है और कृतज्ञता प्रकट करता है।

अवक्रता यथा चित्ते तथा वचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।2।।

अन्वयः – यथा अवक्रता चित्ते तथा यदि वाचि भवेत्, महात्मानः तथ्यतः तदे समत्वम् इति आहुः।

शब्दार्थः – अवक्रता – सरलता। तदेव – उसे ही। समत्वम् – समानता तथ्यतः – सच्चे रूप में, वास्तव मे।

सरलार्थ – जैसी सरलता मन में हो, वैसी ही (मधुरता) वाणी में भी हो तो महात्मा लोग, उसे ही सच्चे रूप में समानता (मन और वचन की समानता) कहते हैं।

भावार्थ – जो निष्कपट भाव मन में हों, यदि वचन में भी वे ही भाव प्रकठ होते हैं, अर्थात् कथनी और करनी में अन्तर नहीं होता, ऐसी समानता महापुरुषों में होती है।

त्वक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुड्कतेऽपक्कं विमूढधीः।।3।।

अन्वयः – यः धर्मप्रदां वाचं त्यक्त्वा परुषां (वाच) अभ्युदीरयेत् (सः) विमूढधी: पक्वं फलं परित्यजय अपक्वं (फल) भुक्ते।

शब्दार्थ: – धर्मप्रदाम् – धर्म प्रदान करने वाली। वाचम् – वाणी में। परुषाम् – कठोर। अभ्युदीरयेत् – बोलता है। भुंक्ते – खाता है।

सरलार्थ – जो (मनुष्य) धर्म प्रदान करने वाली (हितकारी) वाणी को छोड़कर कठोर वाणी बोलता है, वह मूर्ख (मूढबुद्धि) पके हुए फल को छोड़कर कच्चे फल को खाता है।

भावार्थ – भाव यह है कि हमें कठोर वाणी त्यागकर मधुर वाणी अपनानी चाहिए।

विद्वांस एव लोकऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते।।4।।

अन्वयः – अस्मिन् लोके विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः। अन्येषां वदने ये (चक्षुषी) ते तु चक्षुनामनी मते।

शब्दार्थः – लोके – संसार में। चक्षुष्मन्त – आँखों वाले। प्रकीर्तिता – कहे गए हैं। ये – जो। तु – तो। अन्येषाम् – दूसरों के। वदने – मुख में, चेहरे पर। नामनी – नाममात्र की। मते – मानी गई हैं।

सरलार्थ – इस संसार में विद्वान् मानव ही आँखों वाले कहें गए हैं। दूसरों के चेहरों पर ये जो आँखें हैं, वे तो नाममात्र की आँखें मानी गई है।

भावार्थ – भाव यह है कि ज्ञान रूपी नेत्र ही मनुष्य की असली आँख हैं, जिनसे जीवन का कल्याण होता है। भौतिक आँखें अज्ञानी मनुष्य का कल्याण नहीं कर सकती।

यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्यने स विवेक इतीरितः।।5।।

अन्वयः – येन केन अपि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।

शब्दार्थ: – येन केन अपि – जिस किसी के भी द्वारा। यत् प्रोक्तम् – जो कुछ कहा गया है। तत्वअर्थः – वास्तविक अर्थ (उद्देश्य) इति – इस प्रकार यह ईरितः कहा गया है।

सरलार्थ – जिस के द्वारा जो कुछ भी कहा गया है, उसके वास्तविक अर्थ (उद्देश्य) का निर्णय जिसके द्वारा किया जिा सकता है, उसे विवेक (बुद्धि) कहा गया है।

भावार्थ – भाव यह है कि अच्छे-बुरे की निर्णायक बुद्धि होती है।

वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥6॥

अन्वयः – (यः) मन्त्री वाक्पटुः धैर्यवान्, सभायाम् अपि अकातरः (अस्ति) सः परैः केन अपि प्रकारेण न परिभूयते।

शब्दार्थ: – अकातरः – निडर। मन्त्री मन्त्री, परामर्श देने वाला। परैः – शत्रुओं द्वारा परिभूयते – परजित होता है।

सरलार्थ – जो (व्यक्ति) बोलने में कुशल, धैर्यशाली, सभा में भी निर्भीक होकर अपना परामर्श देने वाला होता है, वह शत्रुओंके द्वारा किसी भी प्रकार पराजित नहीं होता है।

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहित कर्म स परेभ्यः कदापि च।।7।।

अन्वयः – यः आत्मनः श्रेयः प्रभतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि न कुर्यात्।

शब्दार्थ: – श्रेयः – कल्याण। प्रभूतानि – अत्यधिक। परेभ्यः – दूसरों के लिए, अहितम् – बुरा। कर्यात् – करे।

सरलार्थ – जो (मनुष्य) अपना कल्याण तथा अत्यधिक सुखों को चाहता है, वह कभी भी दूसरों के लिए बुरा काम न करें।

भावार्थ – भाव यह है कि दूसरों के हित में ही अपना हित होता है।

आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्मात् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥8॥

अन्वयः – आचारः प्रथमः धर्मः इति एतत् विदुषां वचः तस्मात् प्राणेभ्यः अपि सदाचारं विशेषतः रक्षेत्।

शब्दार्थ: – आचारः – सदाचार। प्रथमः – पहला, सर्वप्रथम। विदुषाम् – विद्वानों का। वचः – वचन। प्राणेभ्यः अपि – प्राणों से भी, प्राण देकर भी।

सरलार्थ – सदाचार ही पहला धर्म है। ऐसा विद्धवान लोग कहते हैं। इसलिए प्राणों से भी अधिक मानकर इसकी रक्षा करनी चाहिए।

भावार्थ – अर्थात् हमें प्राण देकर भी सदाचार (अच्छा आचरण) का पालन करना चाहिए।

वस्तुनिष्ठ प्रश्न

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

Question 1.
“विद्याधनं” इति पदस्य विशेषणपदं श्लोकात् चित्वा लिखत।
(क) महत्
(ख) पुत्राय
(ग) महान्
(घ) पिता

Answer

Answer: (क) महत्


Question 2.
‘यच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुत्राय
(ख) महत्
(ग) विद्याधनं
(घ) पिता

Answer

Answer: (घ) पिता


Question 3.
‘कृतघ्नता’ इति पदस्य विलोमपदं किम्?
(क) तपः
(ख) तेपे
(ग) महद्
(घ) कृतज्ञता

Answer

Answer: (घ) कृतज्ञता


Question 4.
‘शैशवे’ इत्यर्थे किं पदम् प्रयुक्तम्?
(क) बाल्ये
(ख) उक्तिः
(ग) महत्
(घ) तपः

Answer

Answer: (क) बाल्ये


Question 5.
पिता पुत्राय विद्याधनं कदा ददाति?

Answer

Answer: बाल्यकाले


Question 6.
पिता पुत्राय कीदृशं विद्याधनं यच्छति?

Answer

Answer: महत्


Question 7.
पुत्रः विद्यां प्राप्य किम् अनुभवति?

Answer

Answer: पुत्रः विद्यां प्राप्य कृतज्ञतां अनुभवति।


अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

Question 1.
‘सरलता’ इत्यर्थे श्लोके किम् पदं प्रयुक्तम्?
(क) अवक्रता
(ख) चित्ते
(ग) तदेव
(घ) तथ्यतः

Answer

Answer: (क) अवक्रता


Question 2.
श्लोकस्य द्वितीये पंक्तौ क्रियापदं किम्?
(क) तत्
(ख) आहुः
(ग) तथ्यतः
(घ) समत्वम्

Answer

Answer: (ख) आहुः


Question 3.
‘कुटिलता’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) चित्ते
(ख) वाचि
(ग) अवक्रता
(घ) तथ्यतः

Answer

Answer: (ग) अवक्रता


Question 4.
‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि’ इति अत्र कति अव्ययपदानि सन्ति?
(क) त्रीणि
(ख) चत्वारि
(ग) द्वे
(घ) पञ्च

Answer

Answer: (क) त्रीणि


Question 5.
नरस्य चित्ते किं भवेत्?

Answer

Answer: अवक्रता


Question 6.
वाचि किं न भवेत्?

Answer

Answer: वक्रता


Question 7.
चित्ते वाचि च अवक्रता किम् उच्यते?

Answer

Answer: चित्ते वाचि च अवक्रता महात्मानः समत्वं उच्यते।


त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः॥

Question 1.
‘भुङ्क्ते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) फलं
(ख) पक्वं
(ग) विमूढधीः
(घ) अपक्वं

Answer

Answer: (ग) विमूढधीः


Question 2.
‘वदेत्’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।
(क) अभ्युदीरयेत्
(ख) वाचं
(ग) अभ्यूदीरयेत्
(घ) भुङ्क्त

Answer

Answer: (क) अभ्युदीरयेत्


Question 3.
‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
(क) पक्वं
(ख) परुषां
(ग) प्रदां
(घ) वाचं

Answer

Answer: (ख) परुषां


Question 4.
‘धर्मप्रदा’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) त्यक्त्वा
(ख) वाचं
(ग) परुषां
(घ) पक्वं

Answer

Answer: (ख) वाचं


Question 5.
कीदृशीं वाचं सदा वदेत्?

Answer

Answer: धर्मप्रदां


Question 6.
यः परुषां वाचं वदति सः कः?

Answer

Answer: विमूढधीः


Question 7.
विमूढधीः कीदृशं फलं त्यक्त्वा किं खादति?

Answer

Answer: विमूढधीः पक्वं फलं त्यक्त्वा अपक्वं फलं खादति।


वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

Question 1.
‘न कातरः’ इत्यर्थे श्लोके किं समस्तपदं प्रयुक्तम्?
(क) अकातरः
(ख) मप्यकातरः
(ग) कातरः
(घ) यकातरः

Answer

Answer: (क) अकातरः


Question 2.
‘परिभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) केन
(ख) परैः
(ग) सः
(घ) अपि

Answer

Answer: (ग) सः


Question 3.
‘अकातरः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) सभायाम्
(ख) धैर्यवान्
(ग) मन्त्री
(घ) परैः

Answer

Answer: (ग) मन्त्री


Question 4.
‘धीरः’ इत्यस्य पदस्य विलोमपदं किं प्रयुक्तम्?
(क) धैर्य
(ख) पटुः
(ग) अकातरः
(घ) मन्त्री

Answer

Answer: (ग) अकातरः


Question 5.
धैर्यवान् मन्त्री कैः न परिभूयते?

Answer

Answer: अन्यैः


Question 6.
मन्त्री सभायाम् कीदृशः भवेत्?

Answer

Answer: अकातरः


Question 7.
कीदृशः मन्त्री परैः न परिभूयते?

Answer

Answer: वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न परिभूयते।


य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

Question 1.
‘कल्याणं’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?
(क) श्रेयः
(ख) प्रभूतानि
(ग) आत्मनः
(घ) सुखानि

Answer

Answer: (क) श्रेयः


Question 2.
‘कुर्यात्’ इति पदस्य कर्मपदं किम्?
(क) कदापि
(ख) कर्म
(ग) सः
(घ) परेभ्यः

Answer

Answer: (ख) कर्म


Question 3.
‘सुखानि’ इति पदस्य विशेषणपदं किम्?
(क) श्रेयः
(ख) आत्मनः
(ग) प्रभूतानि
(घ) अहितं

Answer

Answer: (ग) प्रभूतानि


Question 4.
श्लोके ‘यः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) इच्छति
(ख) आत्मनः
(ग) श्रेयः
(घ) सुखानि

Answer

Answer: (क) इच्छति


Question 5.
नरः प्रभूतानि कानि इच्छति?

Answer

Answer: सुखानि


Question 6.
नरः कस्य श्रेयं वाञ्छति?

Answer

Answer: आत्मनः


Question 7.
किं इच्छन् नरः अहितं न कुर्यात्?

Answer

Answer: आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छन् नरः अहितं कर्म न कुर्यात्।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुउत्तराणि

Question 1.
विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (क) किम्


Question 2.
विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(क) काः
(ख) कीदृशाः
(ग) कः
(घ) का

Answer

Answer: (ख) कीदृशाः


Question 3.
जनकेन सुताय शैशवे विद्याधनं दीयते।
(क) काय
(ख) कस्यै
(ग) कस्मै
(घ) कस्य

Answer

Answer: (ग) कस्मै


Question 4.
तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः भवेत्।
(क) का
(ख) कः
(ग) कस्याः
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 5.
साधूनां चित्ते वाचि च सरलता भवति।
(क) का
(ख) काः
(ग) कः
(घ) किं

Answer

Answer: (क) का


Question 6.
धैर्यवान् लोके परिभवं न प्राप्नोति।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (ख) कम्


Question 7.
आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
(क) काम्
(ख) कम्
(ग) केषाम्
(घ) कान्

Answer

Answer: (ग) केषाम्


Question 8.
“आचारः प्रथमो धर्मः” इत्येतद् विदुषां वचः।
(क) काम्
(ख) कान्
(ग) कम्
(घ) केषाम्

Answer

Answer: (घ) केषाम्


अधोलिखितवाक्येषु रेखांकितपदं आधृत्य प्रश्ननिर्माणं कुरुत।

(i) सदाचारं प्राणेभ्यः अपि विशेषतः रक्षेत्।
(ii) विमूढधीः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय शैशवे विद्याधनं दीयते।
(iv) विवेकी एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) साधूनाम् चित्ते वाचि च सरलता भवति।

Answer

Answer:
(i) सदाचारं केभ्यः अपि विशेषतः रक्षेत्।
(ii) कः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय कदा विद्याधनं दीयते।
(iv) कः एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) केषाम् चित्ते वाचि च सरलता भवति।


अधोलिखितयोः श्लोकयोः अन्वयं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत

(क) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अन्वयः-य: (i) ……………….. वाचं त्यक्त्वा (ii) ……………….. (वाचम्) अभ्युदीरयेत् (सः) विमूढधी: (iii) …………….. फलं परित्यज्य (iv) ………….. (फलं) भुङ्क्ते।
मञ्जूषा- पक्वं, अपक्वं, धर्मप्रदा, परुषाम्।

Answer

Answer:
यः धर्मप्रदां वाचं त्यक्त्वा परुषाम् (वाचम्) अभ्युदीरयेत् (स:) विमूढधीः पक्वं फलं परित्यज्य अपक्वं (फलं) भुङ्क्ते।


(ख) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

अन्वयः-यः आत्मनः (i) ……………….., प्रभूतानि (ii) ……………….. च इच्छति सः (iii) ……………….. अहितं कर्म (iv) ……………….. न कुर्यात्।
मञ्जूषा- सुखानि, श्रेयः, कदापि, परेभ्यः

Answer

Answer:
यः आत्मनः श्रेयः, प्रभूतानि सुखानि च इच्छति सः परेभ्यः अहितं कर्म कदापि न कुर्यात्।


अधोलिखितस्य कथनस्य समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत

(i) “पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।”
(क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।
(ख) पिता पुत्राय विद्यायाः धनं ददाति।
(ग) बाल्ये पिता सुताय विद्याधनं ददाति।
(घ) जनकः स्वबाल्यकाले स्वपुत्राय विद्याधनं यच्छति।

Answer

Answer: (क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।


(ii) “आचारः प्रथमः धर्मः, इत्येतद् विदुषां वचः।”
(क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।
(ख) आचारं प्रथमः धर्मः विद्वांसः मन्यन्ते।
(ग) विदुषां आचारः प्रथमः धर्मः।
(घ) विदुषां प्रथमः धर्मः आचारः वर्तते।

Answer

Answer: (क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।


(iii) “परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः।”
(क) मूढ़मतिः पक्वं फलं त्यक्त्वा अपक्वं खादति।
(ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।
(ग) मूर्खजनाः पक्वं अपक्वं वा फलं न त्यजन्ति।
(घ) मूढजनाः धर्मप्रदां वाचं यदा कदा वदन्ति।

Answer

Answer: (ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।


(iv) “विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।”
(क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।
(ख) संसारे विदुषाम् कीर्तिः एव सर्वत्र प्रसरिता भवति।
(ग) अस्य लोकस्य चक्षुष्मन्तः जनाः एव ज्ञानवन्तः भवन्ति।
(घ) लोके नेत्रवन्तः विद्वांसः एव प्रशंसनीयाः।

Answer

Answer: (क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्ध अर्थ चित्वा लिखत।

Question 1.
नरः आत्मनः श्रेयः प्रभूतानि सुखानि इच्छति।
(क) सुन्दराणि
(ख) बहूनि
(ग) कथितानि
(घ) प्रस्तुतानि

Answer

Answer: (ख) बहूनि


Question 2.
मूर्खजनः पक्वं फलं त्यक्त्वा अपक्वम् एव भुङ्कते।
(क) क्षिपति
(ख) पचति
(ग) खादति
(घ) पश्यति

Answer

Answer: (ग) खादति


Question 3.
धर्मप्रदां वाचं त्यक्त्वा परुषां न अभ्युदीरयेत्।
(क) कठोराम्
(ख) सरसाम्
(ग) मधुराम्
(घ) सुन्दराम्

Answer

Answer: (क) कठोराम्


Question 4.
चित्ते वाचि च सर्वदा अवक्रता भवेद्।
(क) चक्रता
(ख) सुगमता
(ग) कटुता
(घ) सरलता

Answer

Answer: (घ) सरलता


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत

कातरः, गृहीत्वा, पण्डितः, प्रेयः, कृतज्ञः
(i) कृतघ्नः – ……………
(ii) श्रेयः – …………..
(iii) वीरः – ……………..
(iv) त्यक्त्वा – ……………..
(v) विमूढधीः – ………………

Answer

Answer:
पदानि – विलोमपदानि
(i) कृतघ्नः – कृतज्ञः
(ii) श्रेयः – प्रेयः
(iii) वीरः – कातरः
(iv) त्यक्त्वा – गृहीत्वा
(v) विमूढधीः – पण्डितः


Previous Post

Shemushi Sanskrit Class 10 Chapter 8 विचित्रः साक्षी

Next Post

Class 10th Sanskrit व्याकरण अशुद्धिसंशोधन-प्रकरण

Related

How to Get Full Marks in Maths Class 10
Class 10th Solutions

How to Get Full Marks in Maths Class 10

May 16, 2022
9
NCERT Class 10th English Solutions
10th English

Active and Passive Voice Examples with Answers, Rules in Hindi – Easy English Grammar

April 16, 2022
13
NCERT Class 10th Hindi Solutions
10th Hindi

कन्यादान Class 10 MCQs Questions with Answers

February 9, 2022
29
NCERT Class 10th Hindi Solutions
10th Hindi

यह दंतुरहित मुस्कान और फसल Class 10 MCQs Questions with Answers

February 9, 2022
14

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Recent

How to Get Full Marks in Maths Class 10

How to Get Full Marks in Maths Class 10

May 16, 2022
9

Tenses – English Grammar CBSE Class 10

April 25, 2022
11
NCERT Class 10th English Solutions

Active and Passive Voice Examples with Answers, Rules in Hindi – Easy English Grammar

April 16, 2022
13

Categories

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
  • MP Board
  • Uncategorized
NCERT Class Solutions

We provide NCERT Solutions

NCERT Class Solutions App Play Store

Follow us

Browse by Category

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
  • MP Board
  • Uncategorized

© 2021 NCERT Class Solutions.

No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board Solutions

© 2021 NCERT Class Solutions.

This website uses cookies. By continuing to use this website you are giving consent to cookies being used. Visit our Privacy and Cookie Policy.