We are providing NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Chapter 12 अशुद्धिसंशोधना Solutions in easy way to get good marks in the Exam
Abhyasvan Bhav Sanskrit Class 10 Chapter 12 अशुद्धिसंशोधना
अभ्यासः
1. अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
प्रश्न i.
वयं चित्रं पश्यन्ति।
उत्तरम्:
ते चित्रं पश्यन्ति।
प्रश्न ii.
भवान् भोजनं खाद।
उत्तरम्:
भवान् भोजनं खादतु।
प्रश्न iii.
त्वं पाठं स्मरतु।
उत्तरम्:
त्वं पाठं स्मर।
प्रश्न iv.
सः पीतः वस्त्रं धारयति।
उत्तरम्:
सः पीतं वस्त्रं धारयति।
प्रश्न v.
त्रीणि वृक्षाः तत्र शोभन्ते।
उत्तरम्:
त्रयः वृक्षाः तत्र शोभन्ते।
प्रश्न vi.
ताः महिलाः न गमिष्यति।
उत्तरम्:
ता: महिला: न गमिष्यन्ति।
प्रश्न vii.
त्वम् किं क्रियते?
उत्तरम्:
त्वया कि क्रियते?
प्रश्न viii.
पिता श्वः आगच्छति।
उत्तरम्:
पिता श्वः आगमिष्यति।
प्रश्न ix.
युष्माभिः किं पठन्ति?
उत्तरम्:
ते किं पठन्ति/यूयं किं पठथ?
प्रश्न x.
सः तत्र न सन्ति।
उत्तरम्:
ते तत्र न सन्ति।
प्रश्न xi.
अमितेन एतत् कार्यं करोति।
उत्तरम्:
अमितेन एतत् कार्यं क्रियते।
प्रश्न xii.
यूयं तत्र न गन्तव्यम्।
उत्तरम्:
युष्माभिः तत्र न गन्तव्यम्।
प्रश्न xiii.
मया एतानि फलानि खादितव्यम्।
उत्तरम्:
मया एतानि फलानि खादितव्यानि।
प्रश्न xiv.
कन्याः पाठं पठति।
उत्तरम्:
कन्या पाठं पठति।
प्रश्न xv.
अम्बा भोजनं पचन्ति।
उत्तरम्:
अम्बा भोजनं पचति।
प्रश्न xvi.
तेन भोजनं खादनीयानि।
उत्तरम्:
तेन भोजनं खादनीयम्।
प्रश्न xvii.
अम्बा तत्र सन्ति।
उत्तरम्:
अम्बा तत्र अस्ति।
प्रश्न xviii.
त्वम् जलं पानीयम्।
उत्तरम्:
त्वया जलं पानीयम्।
प्रश्न xix.
ते लेखान् लिखति।
उत्तरम्:
सः लेखान् लिखति।
प्रश्न xx.
अस्माभिः फलानि खाद्यते।
उत्तरम्:
अस्माभिः फलं खाद्यते।